यत् अक्षरम् वेद विदः वदन्ति
                    
                
                    
                        विशन्ति यत् यतयः वीतरागाः
                    
                
                    
                        यत् इच्छन्तः ब्रह्मचार्यम् चरन्ति
                    
                
                    
                        तत् ते पदम् सङ्ग्रहेण प्रवक्ष्ये
                    
                
            
                
                    
                        यदक्षरं वेदविदो वदन्ति
                    
                
                    
                        विशन्ति यद्यतयो वीतरागाः ।
                    
                
                    
                        यदिच्छन्तो ब्रह्मचर्यं चरन्ति
                    
                
                    
                        तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥८:११॥
                    
                
            
                        
                            
                                yadaksharam vedavido vadanti
                            
                        
                            
                                vishanti yadyatayo veetaraagaah
                            
                        
                            
                                yadichchhanto brahmacharyam charanti
                            
                        
                            
                                tatte padam sangrahena pravakshye ||8:11||
                            
                        
                    
                        
                            yat aksharam veda vidah vadanti
                        
                            vishanti yat yatayah veetaraagaah
                        
                            yat ichchhantah brahmacharyam charanti
                        
                            tat te padam sangrahena pravakshye
                        
                    
Purport That is imperishable, the knowers of the Veda (knowledge) speak of, the sages without attachment enter, that is wished by those practicing celibacy. I shall summarize that step to you.
अक्षरम् (aksharam) -- imperishable; undestroyable
वेद (veda) -- knowledge; the Veda
विदः (vidah) -- expert; scholar
वदन्ति (vadanti) -- they say; they speak
यत् (yat) -- that
यतयः (yatayah) -- sages; scholars
वीतरागाः (veetaraagaah) -- without attachment; desireless
इच्छन्तः (ichchhantah) -- wishing; desiring
ब्रह्मचर्यम् (brahmacharyam) -- celibacy
चरन्ति (charanti) -- they practice; they walk
ते (te) -- they; to you
पदम् (padam) -- step; post
सङ्ग्रहेण (sangrahena) -- accumulating; collectively; summarize
प्रवक्ष्ये (pravakshye) -- I shall speak