अन्तवत् तु फलम् तेषाम् तत् भवति अल्प मेधसाम्
देवान् देव यजः यान्ति मत् भक्तः यान्ति माम् अपि
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम्।
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥७:२३॥
antavattu phalam teshaam tadbhatyalpamedhasaam
devaandevayajo yaanti madbhaktaa yaanti maamapi ||7:23||
antavat tu phalam teshaam tat bhavati alpa medhasaam
devaan deva yajah yaanti mat bhaktah yaanti maam api
Purport The result of them, for those with little knowledge, is but temporary. Worshippers of the gods goes to that god, but my worshipper enters me.
तु (tu) -- but
फलम् (phalam) -- fruits; result
तेषाम् (teshaam) -- of them
तत् (tat) -- that
भवति (bhavati) -- becomes
अल्प (alpa) -- little; short
मेधसाम् (medhasaam) -- of those with knowledge or intelligence
देव (deva) -- god
यजः (yajah) -- worshipers
यान्ति (yaanti) -- go; enter
मत् (mat) -- my
भक्तः (bhaktah) -- devotees
यान्ति (yaanti) -- goes; enter
माम् (maam) -- me
अपि (api) -- even; too; also