स तया श्रद्धया युक्त: तस्य आराधनम् इहते
लभते च ततः कामान् मया एव विहितान् हि तान्

स तया श्रद्धया युक्तस्तस्याराधनमीहते ।
लभते च ततः कामान्मयैव विहितान्हि तान् ॥७:२२॥

sa tayaa shraddhayaa yuktastasyaaraadhanameehate
labhate cha tatah kaamaanmayaiva vihitaanhi taan ||7:22||

sa tayaa shraddhayaa yuktah tasya aaraadhanam ihate
labhate cha tatah kaamaan mayaa eva vihitaan hi taan

Purport By engaging in worship of the form with faith, one can also gain what they wish for. Indeed, their wishes are bestowed by me alone.

स (sa) -- that
तया (tayaa) -- with/by her
श्रद्धया (shraddhayaa) -- with faith
युक्त: (yuktah) -- joined; engaged; suitable
तस्य (tasya) -- of him; his
आराधनम् (aaraadhanam)--worship; adoration
इहते (ihate) -- wish; desire; aim at; long for
लभते (labhate) -- gain; receive
च (cha) -- also; too
ततः (tatah) -- then; therefore
कामान् (kaamaan) -- wishes; desire; lust
मया (maya) -- by me
एव (eva) -- only; just; alone
विहितान् (vihitaan) -- distributed; bestowed
हि (hi) -- indeed
तान् (taan) -- them