यः यः याम् याम् तनुम् भक्तः श्रद्धया अर्चितुम् इच्छति
तस्य तस्य अचलाम् श्रद्धाम् ताम् एव विदधामि अहम्

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥७:२१॥

yo yo yaam yaam tanum bhaktah shraddhayaarchitumichchhati
tasya tasyaachalaam shraddhaam taameva vidadhaamyaham ||7:21||

yah yah yaam yaam tanum bhaktah shraddhayaa architum ichchhati
tasya tasya achalaam shraddhaam taam eva vidadhaami aham

Purport Whoever wishes to worship and becomes devotee of whichever form with faith, I just give steady faith to her of the respective form.

यः यः (yah yah) -- who who; whoever
याम् याम् (yaam yaam) -- which which; whichever
तनुम् (tanum) -- body; form; manifestation
भक्तः (bhaktah) -- devotee
श्रद्धया (shraddhayaa) -- with faith
अर्चितुम् (architum) -- to praise; to worship
इच्छति (ichchhati) -- wishes; desires
तस्य तस्य (tasya tasya) -- of him and of him; each of them
अचलाम् (achalaam) -- steady
श्रद्धाम् (shraddhaam) -- faith
ताम् (taam) -- her; him
एव (eva) -- only; just; alone
विदधामि (vidadhaami) -- give; distribute
अहम् (aham) -- I