कामै: तैः तैः हृत ज्ञानाः प्रपद्यन्ते अन्य देवताः
तम् तम् नियमम् आस्थाय प्रकृत्या नियताः स्वया
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥७:२०॥
kaamaistaistairhritagnyaanaah prapadyante'nyadevataah
tam tam niyamamaasthaaya prakrityaa niyataah swayaa ||7:20||
kamaih taih taih hrita gnyaanaah prapadyante anya devataah
tam tam niyamam aasthaaya prakrityaa niyataah swayaa
Purport Those with desires and those whose knowledge is taken away, resort to other gods and follow their rules for own fortunes.
तैः (taih) -- with/by them/those
तैः (taih) -- with/by them/those
हृत (hrita) -- stolen; seized; taken away
ज्ञानाः (gnyaanaah) -- people with knowledge
प्रपद्यन्ते (prapadyante) -- approach; enter; resort to
अन्य (anya) -- other
देवताः (devataah) -- gods
तम् (tam) -- that
नियमम् (niyamam) -- rules
आस्थाय (aasthaaya) -- standing; following
प्रकृत्या (prakrityaa) -- by nature
नियताः (niyataah) -- fortunes; destinies
स्वया (swayaa) -- by oneself