बहुनाम् जन्मनाम् अन्ते ज्ञानवान् माम् प्रपद्यते
वासुदेवः सर्वम् इति सः महात्मा सुदुर्लुभ:

बहुनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लुभ: ॥७:१९॥

bahunaam janmanaamante gnyaanawaanmaam prapadyate
vaasudevah sarvamiti sa mahaatmaa sudurlubhah ||7:19||

bahunaam janmanaam ante gnyaanawaan maam prapadyate
vaasudevah sarvam iti sah mahaatmaa sudurlabhah

Purport At the end of many births, the person possessing knowledge, resorts to me, the soul of the all the universe. That great soul is very rare.

बहुनाम् (bahunaam) -- many
जन्मनाम् (janmanaam) -- births
अन्ते (ante) -- in the end; finally
ज्ञानवान् (gnyaanawaan) -- possessing knowledge; wise
माम् (maam) -- me
प्रपद्यते (prapadyate) -- resort to; enter; approach
वासुदेवः (vaasudevah) -- the soul of the universe; supreme god
सर्वम् (sarvam) -- all
इति (iti) -- thus
सः (sah) -- he; that person
महात्मा (mahaatmaa) -- great soul
सुदुर्लुभ: (sudurlabhah) -- very rare