मयि आसक्त मनाः पार्थ योगम् युञ्जन् मत् आश्रयः
असंशयम् समग्रम् माम् यथा ज्ञास्यसि तत् शृणु

श्रीभगवानुवाच -
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥७:१॥

shreebhagavaanuvaacha -
mayyaasaktamanaah paartha yogam yunjanmadaashrayah
asamshayam samagram maam yathaa gnyaasyasi tachchhrinu ||7:1||

mayi aasakta manaah paartha yogam yunjan mat aashrayah
asamshayam samagram maam yathaa gnyaasyasi tat shrinu

Purport The glorious god said: O Arjun, listen that being devoted in me in the mind, by practicing Yog or union, you will know me entirely and undoubtedly.

श्री (shree) -- opulence, glories, reverence
भगवान् (bhagavaan) -- god
उवाच (uvaacha) -- said
मयि (mayi) -- in me
आसक्त (aasakta) -- fond of; devoted; having affection
मनाः (manaah) -- in mind
पार्थ (paartha) -- Arjun
योगम् (yogam) -- Yog; union
युञ्जन् (yunjan) -- by practicing
मत् (mat) -- from me
आश्रयः (aashrayah) -- shelter; protection
असंशयम् (asamshayam) -- undoubtedly
समग्रम् (samagram) -- completely; entirely
माम् (maam) -- me
यथा (yathaa) -- as; like
ज्ञास्यसि (gnyaasyasi) -- you will know
तत् (tat) -- that
शृणु (shrinu) -- listen; hear