एतत् मे संशयम् कृष्ण छेत्तुम् अर्हसि अशेषतः
                    
                
                    
                        त्वत् अन्यः संशयस्य अस्य छेत्ता न हि उपपद्यते
                    
                
            
                
                    
                        एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः ।
                    
                
                    
                        त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥६:३९॥
                    
                
            
                        
                            
                                etanme samshayam krishna chhettumarhasyasheshatah
                            
                        
                            
                                twadanyah samshayasyaasya chhetta na hyupapadhyate ||6:39||
                            
                        
                    
                        
                            etat me samshayam krishna chhettum arhasi asheshatah
                        
                            twat anyah samshayasya asya chhettaa na hi upapadyate
                        
                    
Purport This doubt of me, O Krishna, deserves to be dispelled completely. Indeed, there is no other than you who can dispel this doubt.
मे (me) -- for/to/of me; my
संशयम् (samshayam) -- doubt
कृष्ण (krishna) -- Krishna
छेत्तुम् (chhettum) -- dispel; get rid of; annihilate
अर्हसि (arhasi) -- deserve; be worthy of
अशेषतः (asheshatah) -- without remainder; completely
अन्यः (anyah) -- another; different
संशयस्य (samshayasya) -- of the doubt
अस्य (asya) -- of this
छेत्ता (chhetta) -- dispeller; remover
न (na) -- not
हि (hi) -- indeed
उपपद्यते (upapadyate) -- approach; go toward; be suitable