तत्र एकाग्रम् मनः कृत्वा यतचित्त इन्द्रिय क्रियः
उपविश्य आसने युञ्ज्यात् योगम् आत्म विशुद्धये
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥६:१२॥
tatraikaagram manah kritwaa yatachittendriyakriyah
upavishyaasane yunjyaaddhyogamaatmavishuddhaye ||6:12||
tatra ekaagram manah kritwaa yatachitta indriya kriyah
upavishya aasane yunjyaat yogam aatma vishuddhaye
Purport At that spot, having an attentive mind, controlling the feelings due to activities of senses, sitting on the seat, practicing Yog or union, purifying oneself.
एकाग्रम् (ekaagram) -- one pointed; with undivided attention
मनः (manah) -- thought; mind
कृत्वा (kritwaa) -- doing; having done
यतचित्त (yatachitta) -- controlling the heart or feelings
इन्द्रिय (indriya) -- senses
क्रियः (kriyah) -- activities
आसने (aasane) -- on the seat
युञ्ज्यात् (yunjyaat) -- from practice
योगम् (yogam) -- Yog; union; connection
आत्म (aatma) -- self
विशुद्धये (vishuddhaye) -- purifying