न एव किञ्चित् करोमि इति युक्तः मन्येत तत्त्ववित्
पश्यन् श्रृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन्

नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥५:८॥

naiva kinchitkaromeeti yukto manyet tattvavit
pashyanshrinvansprishanjighrannashnagachchhanswapanshvasan ||5:8||

na eva kinchit karomi iti yuktah manyeta tattvavit
pashyan shrinvan sprishan jighran ashnan gachchhan swapan swasan

Purport One who knows the truth thinks "I do not do anything" though engaged in seeing, hearing, touching, smelling, eating, moving, dreaming and breathing.

न (na) -- not
एव (eva) -- alone; only; just
किञ्चित् (kinchit) -- a little; any
करोमि (karomi) -- I do
इति (iti) -- thus
युक्तः (yuktah) -- proper; suitable; engaged in
मन्येत (manyeta) -- think
तत्त्ववित् (tattvavit) -- one who knows the truth or reality
पश्यन् (pashyan) -- seeing
श्रृण्वन् (shrinvan) -- hearing
स्पृशन् (sprishan)-- touching
जिघ्रन् (jighran) -- smelling
अश्नन् (ashnan) -- eating
गच्छन् (gachchhan) -- moving
स्वपन् (swapan) -- dreaming
श्वसन् (swasan) -- breathing