चतुर् वर्ण्यम् मया सृष्टम् गुण कर्म विभागशः
तस्य कर्तारम् अपि माम् विद्धि अकर्तारम् अव्ययम्

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥४:१३॥

chaaturvarnyam mayaa shrishtam gunakarmabibhaagashah
tasya kartaaramapi maam viddhyakartaaramavyayam

chatur varnyam mayaa shrishtam guna karma vibhaagashah
tasya kartaaram api maam viddhi akartaaram avyayam

Purport Four divisions were created by me according to the characteristics and actions of them as the doers. Know me as an inexhaustible non-doer, though.

चतुर् (chatur) -- four
वर्ण्यम् (varnyam) -- delineations; divisions
मया (mayaa) -- by me
सृष्टम् (shristam) -- creation
गुण (guna) -- quality; characteristics
कर्म (karma) -- work; action
विभागशः (vibhaagashah) -- proportionately; accordingly; respectively
तस्य (tasya) -- of that
कर्तारम् (kartaaram) -- the doer
अपि (api) -- even; though
माम् (maam) -- me
विद्धि (viddhi) -- know
अकर्तारम् (akartaaram) -- non-doer
अव्ययम् (avyayam) -- undecaying; non-spending