काङ्क्षन्तः कर्मणाम् सिद्धिम् यजन्त इह देवता:
                    
                
                    
                        क्षिप्रम् हि मानुषे लोके सिद्धिः भवति कर्मजा
                    
                
            
                
                    
                        काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
                    
                
                    
                        क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥४:१२॥
                    
                
            
                        
                            
                                kaankshantah karmanaam siddhim yajanta iha devataah
                            
                        
                            
                                kshipram hi maanushe loke siddhirbhavati karmajaa ||4:12||
                            
                        
                    
                        
                            kanksantah karmanam siddhim yajanta iha devataah
                        
                            kshipram hi maanushe loke siddhih bhavati karmajaa
                        
                    
Purport The worshippers of the gods desiring the success of their actions in this world, indeed immediately get their actions fulfilled, in this human world.
कर्मणाम् (karmanaam) -- of actions
सिद्धिम् (siddhim) -- fulfilment; perfection
यजन्त (yajante) -- worshipper
इह (iha) -- here; in this world
देवता: (devataah) -- gods
हि (hi) -- indeed
मानुषे (maanushe) -- mankind
लोके (loke) -- in this world
सिद्धिः (siddhih) -- success; fulfilment; reward
भवति (bhavati) -- becomes
कर्मजा (karmajaa) -- originated in actions