मयि सर्वाणि कर्माणि सन्न्यस्य अध्यात्म चेतसा
निराशी निर्मम: भूत्वा युध्यस्व विगत-ज्वरः
मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा ।
निराशीनिर्ममो भूत्वा युध्यस्व विगतज्वरः ॥३:३०॥
mayi sarvaani karmaani sannyasyaadhyaatmachetasaa
niraasheenirmamo bhootwaa yudhyaswa vigatajwarah ||3:30||
mayi sarvaani karmaani sannyasya adhyatma chetasaa
niraashee nirmamah bhootwaa yudhyaswa vigata-jwarah
Purport Entrusting all kinds of actions in me, being in spiritual consciousness, desireless, indifferent and free from feverishness, fight!
सर्वाणि (sarvaani) -- all kinds of
कर्माणि (karmaani) -- actions
सन्न्यस्य (sannyasya) -- abandoning; entrusting
अध्यात्म (adhyaatma) -- spiritual; transcendental
चेतसा (chetasaa) -- consciousness; thoughts
निर्मम: (nirmamah) -- indifferent; unselfish
भूत्वा (bhootwaa) -- being
युध्यस्व (yudhyaswa) -- fight
विगत-ज्वरः (vigata-jwarah) -- without feverishness