प्रकृते: गुण सम्मूढाः सज्जन्ते गुण-कर्मषु
तान् अकृत्स्न विदः मन्दान् कृत्स्नवित् न विचालयेत्

प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मषु ।
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥३:२९॥

prakritergunasammoodhaah sajjante gunakarmashu
taanakritsnavido mandaankritsnavinna vichaalayet ||3:29||

prakrte guna sammoodhaah sajjante guna-karmashu
taan akritsna vidah mandaan kritsnavit na vichaalayet

Purport The ignorant of the qualities of matter attach themselves to secondary or fruitive actions. The knower of the complete truth should not agitate all those dull and without complete knowledge.

प्रकृते: (prakriteh) -- of the (material) natue
गुण (guna) -- character; quality
सम्मूढाः (sammoodhaah) -- ignorant; foolish
सज्जन्ते (sajjante) -- cling; attach
गुण-कर्मषु (guna-karmashu) -- in secondary or fruitive actions
तान् (taan) -- all those
अकृत्स्न (akrtsna) -- incomplete
विदः (vidah) -- knowledge
मन्दान् (mandaan) -- dull; lazy
कृत्स्नवित् (krtsna-vit) -- omniscient; one with complete knowledge
न (na) -- no; not
विचालयेत् (vichaalayet) -- should not agitate