तत्त्वविद् तु महाबाहो गुण कर्म विभागयोः
गुणा गुणेषु वर्तन्ते इति मत्वा न सज्जते
तत्ववित्तु महाबाहो गुणकर्मविभागयोः ।
गुणाः गुणेषु वर्तन्त इति मत्वा न सज्जते ॥३:२८॥
tatvavittu mahaabaaho gunakarmavibhaagayoh
gunaa guneshu vartanta iti matvaa na sajjate ||3:28||
tattvavid tu mahaa-baho guna karma vibhagayoh
gunaa guneshu vartante iti matvaa na sajjate
Purport The knowers of the truth, O mighty-armed (Arjun), knowing that the actions determined by the characters differ from characters and in characters, do not attach themselves to actions.
तु (tu) -- but
महा-बाहो (mahaa-baaho) -- mighty armed
गुण (guna) -- character; quality; subdivision
कर्म (karma) -- action; work
विभागयोः (vibhagayoh) -- of/in both divisions; in separation
गुणेषु (guneshu) -- in qualities; in characters
वर्तन्ते (vartante) -- they are
इति (iti) -- thus
मत्वा (matvaa) -- having thought; thinking; knowing
न (na) -- not
सज्जते (sajjate) -- cling; attach; move