प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः
अहङ्कार विमूढ आत्मा कर्ता अहम् इति मन्यते
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥३:२७॥
prakriteh kriyamaanaani gunaih karmaani sarvashah
ahankaaravimoodhaatmaa kartaahamiti manyate ||3:27||
prakriteh kriyamaanaani gunaih karmaani sarvashah
ahankaara vimudha aatma kartaa aham iti manyate
Purport All kinds of actions are being done by the qualities of nature. Bewildered souls arrogantly think they are the doers.
क्रियमाणानि (kriyamaanaani) -- all that is being done
गुणैः (gunaih) -- characters; qualities
कर्माणि (karmaani) -- actions; activities
सर्वशः (sarvashah) -- all kinds of; altogether
विमूढ (vimoodha) -- bewildered; perplexed
आत्मा (aatmaa) -- soul; spirit
कर्ता (kartaa) -- doer
अहम् (aham) -- I
इति (iti) -- thus
मन्यते (manyate) -- think