न बुद्धि भेदम् जनयेत् अज्ञानाम् कर्म सङ्गीनाम्
जोषयत् सर्व कर्माणि विद्वान् युक्तः समाचरन्

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गीनाम् ।
जोषयत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥३:२६॥

na buddhibhedam janayedagnaanaam karmasangeenaam
joshayatsarvakarmaani vidwaanyuktah samaacharan ||3:26||

na buddhi-bhedam janayet agnaanaam karma-sangeenaam
joshayet sarva karmaani vidwaan yuktah samaacharan

Purport The wise should not separate the ignorant from the attached actions altogether. They should inspire them being engaged in good conduct.

न (na) -- no; not
बुद्धि (buddhi) -- intelligence; intellect; wisdom
भेदम् (bhedam) -- division; schism; separation
जनयेत् (janayet) -- should create; should generate
अज्ञानाम् (agnyaanaam) -- of the ignorant
कर्म (karma) -- action; work
सङ्गीनाम् (sangeenaam) -- of connected with; of attached
जोषयत् (joshayet) -- should inspire; should encourage
सर्व (sarva) -- all
कर्माणि (karmaani) -- actions; work
विद्वान् (vidwaan) -- wise; learned
युक्तः (yuktah) -- joined; engaged
समाचरन् (samaacharan) -- good practice; good conduct