न बुद्धि भेदम् जनयेत् अज्ञानाम् कर्म सङ्गीनाम्
जोषयत् सर्व कर्माणि विद्वान् युक्तः समाचरन्
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गीनाम् ।
जोषयत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥३:२६॥
na buddhibhedam janayedagnaanaam karmasangeenaam
joshayatsarvakarmaani vidwaanyuktah samaacharan ||3:26||
na buddhi-bhedam janayet agnaanaam karma-sangeenaam
joshayet sarva karmaani vidwaan yuktah samaacharan
Purport The wise should not separate the ignorant from the attached actions altogether. They should inspire them being engaged in good conduct.
बुद्धि (buddhi) -- intelligence; intellect; wisdom
भेदम् (bhedam) -- division; schism; separation
जनयेत् (janayet) -- should create; should generate
अज्ञानाम् (agnyaanaam) -- of the ignorant
कर्म (karma) -- action; work
सङ्गीनाम् (sangeenaam) -- of connected with; of attached
सर्व (sarva) -- all
कर्माणि (karmaani) -- actions; work
विद्वान् (vidwaan) -- wise; learned
युक्तः (yuktah) -- joined; engaged
समाचरन् (samaacharan) -- good practice; good conduct