सक्ताः कर्मणि अविद्वान्सः यथा कुर्वन्ति भारत
कुर्यात् विद्वान् तथा असक्तः चिकीर्षुः लोक सङ्ग्रहम्
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ॥३:२५॥
saktaah karmanyavidwaansah yathaa kurvanti bhaarata
kuryaadvidwaanastathaasaktashchikeershulokasangraham ||3:25||
saktaah karmani avidwaansah yathaa kurvanti bhaarata
kuryaat vidwaan tatha asaktah ckikeershuh loka sangraham
Purport As the ignorants do actions with attachment, O descendant of Bharat (O Arjun), so the wise will act without attachment for protection of the people.
कर्मणि (karmani) -- actions; work
अविद्वान्सः (avidwaansah) -- the ignorants
यथा (yathaa) -- as
कुर्वन्ति (kurvanti) -- they do
भारत (bhaarata) -- descendant of Bharat
विद्वान् (vidwaan) -- wise; learned
तथा (tathaa) -- so
असक्तः (asaktah) -- without attachment
चिकीर्षुः (chikirshuh) -- ready to do; desiring to do
लोक (loka) -- people; population
सङ्ग्रहम् (sangraham) -- collection; protection