देवान् भावयता अनेन ते देवा: भावयन्तु वः
                    
                
                    
                        परस्परम् भावयन्तः श्रेयः परम् अवाप्स्यथ
                    
                
            
                
                    
                        देवान्भावयतानेन ते देवा भावयन्तु वः ।
                    
                
                    
                        परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥३:११॥
                    
                
            
                        
                            
                                devaanbhaavayataanena te devaa bhaavayantu vah
                            
                        
                            
                                parasparam bhaavayantah shreyah param avaapsyatha ||3:11||
                            
                        
                    
                        
                            devaan bhaavayataa anena te devaah bhaavayantu vah
                        
                            parasparam bhaavayantah sreyah param avaapsyatha
                        
                    
Purport The gods, being pleased by this, they will consider pleasing you. Mutually pleasing, you achieve the supreme trust.
भावयता (bhaavayataa) -- being pleased
अनेन (anena) -- by this
ते (te) -- they; to you
देवा: (devaah) -- the gods
भावयन्तु (bhaavayantu) -- will consider; will please
वः (vah) -- you
भावयन्तः (bhaavayantah) -- pleasing
श्रेयः (sreyah) -- credit; trust
परम् (param) -- the supreme
अवाप्स्यथ (avaapsyatha) -- you achieve