या निशा सर्व भूतानाम् तस्याम् जागर्ति संयमी
यस्याम् जाग्रति भूतानि सा निशा पश्यतः मुनेः

या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥२:६९॥

yaa nishaa sarvabhootaanaam tasyaam jaagarti samyamee
yasyaam jaagrati bhootaani saa nishaa pashyato muneh ||2:69||

yaa nishaa sarva bhootaanaam tasyaam jaagarti samyamee
yasyaam jaagrati bhootaani saa nishaa pashyato muneh

Purport Which is night for all creating beings, in that the saints remain awake. In which the created beings are awake, the sages see night in her.

या (yaa) -- who; which
निशा (nishaa) -- night
सर्व (sarva) -- all
भूतानाम् (bhootaanaam) -- of created beings
तस्याम् (tasyaam) -- in her; in that
जागर्ति (jaagarti) -- awake; vigilance
संयमी (samyamee) -- self-controlled; saints; ascetics
यस्याम् (yasyaam) -- in which
जाग्रति (jaagrati) -- be awake or watchful
भूतानि (bhootaani) -- all created beings
सा (saa) -- she
निशा (nishaa) -- night
पश्यतः (pashyatah) -- see
मुनेः (muneh) -- sages; saints