न अस्ति बुद्धिः अयुक्तस्य न च अयुक्तस्य भावना
न च अभावयतः शान्तिः अशान्तस्य कुतः सुखम्
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥२:६६॥
naasti buddhirayuktasya na chaayuktasya bhaavanaa
na chaabhaavayatah shaantirashaantasya kutah sukham ||2:66||
nasti buddhir ayuktasya na cayuktasya bhavana
na cha abhaavayatah shaantih ashaantasya kutah sukham
Purport There is no wisdom for those who don't make efforts, nor there are apprehension. There is no peace for the unwise and where will be the happiness for the restless?
अस्ति (asti) -- there is
बुद्धिः (buddhih) -- intelligence; wisdom
अयुक्तस्य (ayuktasya) -- of unsuitables
न (na) -- no; not
च (cha) -- also
अयुक्तस्य (ayuktasya) -- of unsuitables
भावना (bhaavanaa) -- thoughts, apprehension
च (cha) -- also
अभावयतः (abhaavayatah) -- unwise; unconscious
शान्तिः (shaantih) -- peace
अशान्तस्य (ashaantasya) -- of the restless
कुतः (kutah) -- where
सुखम् (sukham) -- happiness