अथ चेत् त्वम् इमम् धर्म्यम् संग्रामम् न करिष्यसि
ततः स्वधर्मम् कीर्तिम् च हित्वा पापम् अवाप्स्यसि
अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥२:३३॥
atha chettwamimam dharmyam sangraamam na karishyashi
tatah swadharmam keertim cha hitwaa paapamavaapsyasi ||2:33||
atha chet twam imam dharmyam sangraamam na karishyasi
tatah swadharmam
Purport Hence, if you do not do this righteous war, letting alone the self-righteousness and glory, you will incur sin.
चेत् (chet) -- if
त्वम् (twam) -- you
इमम् (imam) -- this
धर्म्यम् (dharmyam) -- righteous
संग्रामम् (sangraamam) -- combat; war
न (na) -- not
करिष्यसि (karishyasi) -- you will do
स्वधर्मम् (swadharmam) -- self-righteousness
कीर्तिम् (keertim) -- glory; reputation
च (cha) -- also; and
हित्वा (hitwaa) -- letting alone
पापम् (paapam) -- sin
अवाप्स्यसि (avaapsyasi) -- you acquire; you incur