निहत्य धार्तराष्ट्रान् न: का प्रीतिः स्यात् जनार्दन
                    
                
                    
                        पापम् एव आश्रयेत् अस्मान् हत्वा एतान् आततायिनः
                    
                
            
                
                    
                        निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
                    
                
                    
                        पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः ॥१:३६॥
                    
                
            
                        
                            
                                nihatya dhaartaraashtraannah kaa preetih syaajjanaardana
                            
                        
                            
                                paapamewaashrayedasmaan hatwaitaanaatataayinah ||1:36||
                            
                        
                    
                        
                            nihatya dhaartaraashtraan nah kaa preetih syat janaardana
                        
                            paapam eva aashrayet asmaan hatwaa etaan aatataayinah
                        
                    
Purport By killing the sons of Dhritaraashtra by us what joy will it bring, Janaardan (Krishna)? Sins only will rest on us by killing these aggressors.
धार्तराष्ट्रान् (dhaartaraashtraan) -- sons of Dhritaraashtra
न: (nah) -- by us
का (kaa) -- what
प्रीतिः (preetih) -- love; joy; happiness
स्यात् (syaat) -- it may be
जनार्दन (janaardana) -- Janaardan (Krishna)
एव (eva) -- really
आश्रयेत् (aashrayet) -- rests on; enter
अस्मान् (asmaan) -- us
हत्वा (hatwaa) -- by killing; having killed
एतान् (etaan) -- all these
आततायिनः (aatataayinah) -- murderers; aggressors