आचार्याः पितरः पुत्राः तथा एव च पितामहाः
मातुला: श्वशुराः पौत्राः श्याला: सम्बन्धिन: तथा

आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।
मातुला: श्वशुराः पौत्राः श्याला: सम्बन्धिनस्तथा ॥१:३४॥

aachaaryaah pitarah putraastathaiva cha pitaamahaah
maatulaah shwashuraah pautraah shyaalaah sambandhinastathaa ||1:34||

aachaaryaah pitarah putra tathaa eva cha pitaamahaah
maatulaah shwashuraah pautraah shyaalaah sambandhinah tathaa

Purport Teachers, fathers, sons, grandfather, maternal uncles, fathers-in-law, grandsons, brothers-in-law and the relatives.

आचार्याः (aachaaryaah) -- teachers
पितरः (pitarah) -- fathers
पुत्राः (putraah) -- sons
तथा (tathaa) -- and
एव (eva) -- really
च (cha) -- also
पितामहाः (pitaamahaah) -- grandfathers
मातुला: (maatulaah) -- maternal uncles
श्वशुराः (shwashuraah) -- fathers-in-law
पौत्राः (pautraah) -- grandsons
श्याला: (shyalaah) -- brothers-in-law
सम्बन्धिन: (sambandhinah) -- relatives
तथा (tathaa) -- and; as well