येषाम् अर्थे काङ्क्षितम् नः राज्यम् भोगा: सुखानि च
त इमे अवस्थिता युद्धे प्राणान् त्यक्त्वा धनानि च

येषामर्थे काङ्क्षितं नो राज्यं भोगा: सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥१:३३॥

yeshaamarthe kaankshitam no raajyam bhogaah sukhaani cha
ta ime'vasthitaa yuddhe praanaanstyaktwaa dhanaani cha ||1:33||

yeshaam arthe kaankshitam no raajyam bhogaah sukhaani cha
ta eme avasthitaa yuddhe praanaan tyaktwaa dhanaani cha

Purport Those for whom we would desire the wealth and pleasures of the kingdom are standing in the battle having abandoned the riches.

येषाम् (yeshaam) -- whom
अर्थे (arthe) -- for
काङ्क्षितम् (kaankshitam) -- desire
नः (nah) -- no; not
राज्यम् (raajyam) -- kingdom
भोगा: (bhogaah) -- possessions
सुखानि (sukhaani) -- pleasures
च (cha) -- also
त (ta) -- they
इमे (ime) -- these
अवस्थिता (avasthitaa) -- situated
युद्धे (yuddhe) -- in the battle
प्राणान् (praanaan) -- lives
त्यक्त्वा (tyaktwaa) -- having abandoned; giving up
धनानि (dhanaani) -- riches
च (cha) -- also