गाण्डीवम् स्रंसते हस्तात् त्वच् च एव परिदह्यते
न च शक्नोमि अवस्थातुम् भ्रमति​ इव च मे मनः

गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मन​: ॥१:३०॥

gaandivam sramsate hastaattwakchaiva paridahyate
na cha shaknomyavasthaatum bhramateeva cha me manah ||1:30||

gaandivam sramsate hastaat twak cha eva paridahyate
na cha shaknomi avasthaatum bhrama iva cha me manah

Purport My bow Gaandiv slips from my hands, skin is just burning; neither can I stand up and my mind feels like spinning.

गाण्डीवम् (gaandivam) -- the bow named Gaandiv
स्रंसते (sramsate) -- slip; fall down; drop
हस्तात् (hastaat) -- from the hand
त्वच् (twak) -- skin
च (cha) -- also
एव (eva) -- only; just; alone
परिदह्यते (paridahyate) -- burn
न (na) -- nor
च (cha) -- also
शक्नोमि (shaknomi) -- i am able
अवस्थातुम् (avasthaatum) -- stand, remain
भ्रमति (bhramati) -- spin
इव (iva) -- like
च (cha) -- also
मे (me) -- my
मनः (manah) -- mind