सीदन्ति मम गात्राणि मुखम् च परिशुष्यति
वेपथुः च शरीरे मे रोम-हर्ष: च जायते
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥१:२९॥
seedanti mama gaatraani mukham cha parishushyati
vepathushcha shareere me romaharshashcha jaayate ||1:29||
seedanti mama gaatraani mukham cha parishushyati
vepathu cha shareere me roma-harshah cha jaayate
Purport Falter my limbs, mouth becomes dry, my body trembles and I get goosebumps.
मम (mama) -- mine
गात्राणि (gaatraani) -- limbs
मुखम् (mukham) -- mouth
च (cha) -- also
परिशुष्यति (parishushyati) -- becomes dry
च (cha) -- also
शरीरे (shareere) -- in the body
मे (me) -- my
रोम-हर्ष: (roma-harshah) -- standing hairs; goosebumps
च (cha) -- also
जायते (jaayate) -- happen; become