कृपया परया आविष्टः विषीदन् इदम् अब्रवीत्
दृष्ट्वा इमम् स्वजनम् कृष्ण युयुत्सुम् समुपस्थितम्
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।
अर्जुन उवाच -
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥१:२८॥
kripayaa parayaavishto visheedannidamabraveet
arjuna uvaacha
drishtwemam swajanam krishna yuyutsum samupasthitam ||1:28||
kripayaa parayaa avishtah visheedan idam abraveet
drishtwaa imam swajanam krishna yuyutsum samupasthitam
Purport Having seen all his own people present and eager to fight, Arjun, engrossed in compassion and feeling dejected, said to Lord Krishna.
परया (parayaa) -- beyond
आविष्टः (aavistah) -- filled with; engrossed
विषीदन् (visheedan) -- dejected, in despair
इदम् (idam) -- this
अब्रवीत् (abraveet) -- said
उवाच (uvaacha) -- said
दृष्ट्वा (drishtwaa) -- having seen; upon seeing
इमम् (imam) -- this
स्वजनम् (swajanam) -- own people; kinsmen
कृष्ण (krishna) -- Lord Krishna
युयुत्सुम् (yuyutsum) -- eager to fight
समुपस्थितम् (samupasthitam) -- present