श्वशुरान् सुहृदः च एव सेनयो: उभयो: अपि
तान् समीक्ष्य स: कौन्तेयः सर्वान् बन्धून् अवस्थितान्

श्वश्वुरान्सुहृदश्चैव सेनयोरुभयोरपि ।
तान् समीक्ष्य स कौन्तेय​: सर्वान्बन्धूनवस्थितान् ॥१:२७॥

shwashuraansuhridashchaiva senayorubhayorapi
taan sameekshya sa kaunteyah sarvaanbandhoonavasthitaan ||1:27||

shwashuraan suhridah cha eva senayoh ubhayoh api
taan sameeksha sa kaunteyah sarvaan bandhoon avasthitaan

Purport The son of Kunti (aka Arjun) carefully examined all kinds of relatives and good-hearted friends, even fathers-in-law, standing in both the armies.

श्वशुरान् (swashuraan) -- fathers-in-law
सुहृदः (suhridah) -- good hearted; friends
च (cha) -- also; and
एव (eva) -- only; just; alone
सेनयो: (senayoh) -- of the armies
उभयो: (ubhayoh) -- both
अपि (api) -- even; too
तान् (taan) -- all of them
समीक्ष्य (sameekshya) -- carefully, cautiously examined
स: (sa) -- he
कौन्तेयः (kaunteyah) -- son of Kunti
सर्वान् (sarvaan) -- all kinds of
बन्धून् (bandhoon) -- relatives
अवस्थितान् (avasthitaan) -- standing; contained in