तत्र अपश्यत् स्थितान् पार्थः पितृन् अथ पितामहान्
आचार्यान् मातुलान् भ्रातृन् पुत्रान् पौत्रान् सखीन् तथा
तत्रापश्यत्स्थितान्पार्थ: पितृनथ पितामहान् ।
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥१:२६॥
tatraapashyatsthitaanpaarthah pitrinatha pitaamahaan
aachaaryaanmaatulaanbhraataanputraanpautraansakheenstathaa ||1:26||
tatra apashyat sthitaan paarthah pitrin atha pitaamahaan
aachaaryaan maatulaan bhraatrin putraan pautraan sakheen tathaa
Purport There he saw standing among them are his ancestors, uncles, grandfathers, teachers, maternal uncles, brothers, sons, grandsons and friends.
अपश्यत् (apashyat) -- he saw
स्थितान् (sthitaan) -- been; standing
पार्थः (paartha) -- Paartha (Arjun)
पितृन् (pitrin) -- fathers; ancestors
अथ (atha) -- now
पितामहान् (pitaamahaan) -- grandfathers; grandsires
मातुलान् (maatulaan) -- maternal uncles
भ्रातृन् (bhraatrin) -- brothers
पुत्रान् (putraan) -- sons
पौत्रान् (pautraan) -- grandsons
सखीन् (sakheen) -- friends
तथा (tathaa) -- too; also