भीष्म द्रोण प्रमुखत: सर्वेषाम् च महीक्षिताम्
उवाच पार्थ पश्य एतान् समवेतान् कुरुन् इति
भीष्मद्रोणप्रमुखत: सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान्समवेतान्कुरुनिति ॥१:२५॥
bheeshmadronapramukhatah sarvesham cha maheekshitaam
uvaacha paartha pashyaitaansamavetaankuruniti ||1:25||
bheeshma drona pramukhatah sarveshaam cha maheekshitaam
uvaacha paartha pashya etaan samavetaan kurun iti
Purport With Bheeshma, Drona and all kings, princes and rulers in the front line he (Krishna) then said to Arjun to look all those from the Kuru dynasty assembled there.
द्रोण (drona) -- Drona
प्रमुखत: (pramukhatah) -- before; in front of
सर्वेषाम् (sarveshaam) -- all
च (cha) -- also; and
महीक्षिताम् (maheekshitaam) -- kings; princes; rulers
पार्थ (paartha) -- Paartha (Arjun)
पश्य (pashya) -- see; behold
एतान् (etaan) -- all of them
समवेतान् (samavetaan) -- assembled
कुरुन् (kurun) -- of the Kuru dynasty
इति (iti) -- thus