हृषिकेषम् तदा वाक्यम् इदम् आह मही-पते
सेनयोः उभयोः मध्ये रथम् स्थापय मे अच्युतः

हृषिकेशं तदा वाक्यमिदमाह महीपते
अर्जुन उवाच -
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत​: ॥१:२१॥

hrikesham tatha vaakyamidamaaha maheepate
Arjuna said
senayorubhayormadhye ratham sthaapaya me'chyutah ||1:21||

hrikesham tadaa vaakyam idam aaha mahee-pate
senayoh ubhayoh madhye ratham sthaapaya me achyutah

Purport Then, Hrishikesh (aka Krishna) said these words, O king. Arjun asked the infallible (Krishna) to set up his chariot in the middle of both the armies.

हृषिकेषम् (hrishikesham) -- Hrishikesh (Krishna)
तदा (tadaa) -- then
वाक्यम् (vaakyam) -- words; sentence; speech
इदम् (idam) -- this
आह (aah) -- said
मही-पते (mahee-pate) -- master of the earth; sovereign, king
अर्जुन (arjuna) -- Arjun
उवाच (uvaacha) -- said
सेनयोः (senayo) -- of the armies
उभयो: (ubhayo) -- both
मध्ये (madhye) -- in the middle
रथम् (ratham) -- chariot
स्थापय (sthaapaya) -- set up; place
मे (me) -- my
अच्युत: (achyutah) -- infallible; steadfast; Krishna​