स: घोषः धार्तराष्ट्राणाम् हृदयानि व्यदारयत्
नभः च पृथिवीम् च एव तुमुलः अभि-अनुनाद्-अयन्

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् ॥१:१९॥

sa ghosho dhaartaraashtraanaam hridayaani vyadaarayat
nabhashcha prithiveem chaiva tumulo'bhyanunaadayan ||1:19||

sah ghoshah dhaartaraashtraanaam hridayaani vyadaarayat
nabhah cha prithiveem cha eva tumulah abhi-anunaad-ayan

Purport That sound pierced the hearts of the sons of Dhritaraashtra. Both the earth and sky just became tumultuous with the ongoing reverberations.

स: (sah) -- he; that
घोषः (ghoshah) -- sounds
धार्तराष्ट्राणाम् (dhaartaraashtraanaam) -- of the sons of Dhritaraashtra
हृदयानि (hridayaani) -- hearts
व्यदारयत् (vyadaarayat) -- pierced; stabbed; struck
नभः (nabhah) -- the sky
च (cha) -- also
पृथिवीम् (prithiveem) -- the earth
च (cha) -- also
एव (eva) -- only; just; alone
तुमुलः (tumulah) -- noisy; tumultuous
अभि (abhi) -- towards, over
अनुनाद् (anunaad) -- reverberation, sound
अयन् (ayan) -- going