बुद्ध्या विशुद्धया युक्तः धृत्य आत्मानम् नियम्य च
                    
                
                    
                        शब्द आदीन् विषयान् त्यक्त्वा राग द्वेषौ व्युदस्य च
                    
                
            
                
                    
                        बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च ।
                    
                
                    
                        शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥१८:५१॥
                    
                
            
                        
                            
                                buddhyaa vishuddhayaa yukto dhrityaatmaanam niyamya cha
                            
                        
                            
                                shabdaadeenvishayaanstyaktwaa raagadweshau vyudasya cha ||18:51||
                            
                        
                    
                        
                            buddhyaa vishuddhayaa yuktah dhriti aatmaanam niyamya cha
                        
                            shabda aadeen vishayan tyaktwaa raaga dweshau vyudasya cha
                        
                    
Purport United with purified intelligence and restraining oneself with determination, abandoning the noise and other objects affecting the senses, casting off affection and hatred.
विशुद्धया (vishuddhayaa) -- with/by purification
युक्तः (yuktah) -- unified; connected; united
धृत्य (dhritya) -- with determination
आत्मानम् (aatmaanam) -- soul; self
नियम्य (niyamya) -- having restrained; restraining
च (cha) -- also; and
आदीन् (aadeen) -- and others; et cetera
विषयान् (vishayaan) -- subjects; objects affecting the senses
त्यक्त्वा (tyaktwaa) -- having abandoned; giving up
राग (raaga) -- affection; infatuation
द्वेषौ (dweshau) -- hatred
व्युदस्य (vyudasya) -- casting off; having set aside
च (cha) -- also; and