अयुक्तः प्राकृतः स्तब्धः शठः नैष्कृतिकः अलसः
विषादी दीर्घ-सूत्री च कर्ता तामस उच्यते
अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः ।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥१८:२८॥
ayuktah praakritah stabdhah shatho naishkritiko'lasah
vishaadee deerghasootree cha kartaa taamasa uchyate ||18:28||
ayuktah praakritah stabdhah sathah naishkritikah alasah
vishaadee dirgha-sootree cha kartaa taamasa uchyate
Purport The performer who is unfit, unrefined, dull, deceitful, nit-picking, lazy and morose is said to be Taamas (having the characteristics of darkness or ignorance).
प्राकृतः (praakritah) -- low; vulgar; unrefined
स्तब्धः (stabdhah) -- dull; stiff; obstinate
शठः (shathah) -- deceitful; rascal
नैष्कृतिकः (naishkrtikah) -- insulting; faultfinding; nit-picking
अलसः (alasah) -- lazy
दीर्घ-सूत्री (dirgha-sootree) -- procrastinating; dilatory
च (cha) -- also; and
कर्ता (kartaa) -- doer; performer
तामस (taamasah) -- Taamas; quality or character of attachment
उच्यते (uchyate) -- is said