अन्ये तु एवम् अजानन्तः श्रुत्वा अन्येभ्य उपासते
                    
                
                    
                        ते अपि च अति तरन्ति एव मृत्युम् श्रुति परायणाः
                    
                
            
                
                    
                        अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।
                    
                
                    
                        तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥१३:२६॥
                    
                
            
                        
                            
                                anye twevamajaanantah shrutwaanyebhya upaasate
                            
                        
                            
                                te'pi chaatitarantyeva mrityum shrutiparaayanaah ||13:26||
                            
                        
                    
                        
                            anye tu evam ajaanantah shrutwaa anyebhya upaasate
                        
                            te api cha ati taranti eva mrityum shruti paraayanaah
                        
                    
Purport But others, not knowing thus, worship by hearing from others. Even those who are devoted to hearing also swim across the mortality.
तु (tu) -- but
एवम् (evam) -- thus
अजानन्तः (ajaanantah) -- not knowing
श्रुत्वा (shrutwaa) -- having heard; hearing
अन्येभ्य (anyebhyah) -- from others
उपासते (upaasate) -- worship
अपि (api) -- even
च (cha) -- also; and
अति (ati) -- far away; across
तरन्ति (taranti) -- swim
एव (eva) -- only; just; alone
मृत्युम् (mrityum) -- death; mortality
श्रुति (shruti) -- hearing; listening
परायणाः (paraayanaah) -- devout; devoted to