यः एवम् वेत्ति पुरुषम् प्रकृतिम् च गुणैः सह
                    
                
                    
                        सर्वथा वर्तमानः अपि न सः भूयः अभिजायते
                    
                
            
                
                    
                        य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।
                    
                
                    
                        सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥१३:२४॥
                    
                
            
                        
                            
                                ya evam vetti purusham prakritim cha gunaih saha
                            
                        
                            
                                sarvathaa vartamaano'pi na sa bhooyo'bhijaayate ||13:24||
                            
                        
                    
                        
                            yah evam vetti purusham prakritim cha gunaih saha
                        
                            sarvathaa vartamaanah api na sah bhooyah abhijaayate
                        
                    
Purport Who thus knows the person, the material nature and their characteristics, even with all means in the present, he doesn't have to be born again.
एवम् (evam) -- thus
वेत्ति (vetti) -- knows; understands
पुरुषम् (purusham) -- man; the individual soul or entity
प्रकृतिम् (prakritim) -- material nature
च (cha) -- also; and
गुणैः (gunaih) -- with qualities; with characteristics
सह (saha) -- together; with
वर्तमानः (vartamaanah) -- present
अपि (api) -- even
न (na) -- not
सः (sah) -- he
भूयः (bhooyah) -- becoming; in addition
अभिजायते (abhijaayate) -- become; be born