सखा इति मत्वा प्रसभम् यत् उक्तम्
                    
                
                    
                        हे कृष्ण हे यादव हे सखा इति
                    
                
                    
                        अजानता महिमानम् तव इदम्
                    
                
                    
                        मया प्रमादात् प्रणयेन वा अपि
                    
                
            
                
                    
                        सखेति मत्वा प्रसभं यदुक्तं
                    
                
                    
                        हे कृष्ण हे यादव हे सखेति ।
                    
                
                    
                        अजानता महिमानं तवेदं
                    
                
                    
                        मया प्रमादात्प्रणयेन वापि ॥११:४१॥
                    
                
            
                        
                            
                                sakheti matwaa prasabham yaduktam
                            
                        
                            
                                he krishna he yaadava he sakheti
                            
                        
                            
                                ajaanataa mahimaanam tavedam
                            
                        
                            
                                mayaa pramaadaatpranayena vaapi ||11:41||
                            
                        
                    
                        
                            sakhaa iti matwaa prasabham yat uktam
                        
                            he krishna he yaadava he sakhaa iti
                        
                            ajaanataa mahimaanam tava idam
                        
                            maya pramadat pranayena va api
                        
                    
Purport Thinking you as a friend, not knowing these glories of you, exerting myself, out of love or out of carelessness, said "O Krishna", "O Yaadav", "O friend" and so on.
इति (iti) -- thus
मत्वा (matwaa)-- thinking; having thought
प्रसभम् (prasabham) -- forcibly; importunely
यत् (yat) -- that; exert oneself
उक्तम् (uktam) -- said
कृष्ण (krishna) -- Krishna
हे (he) -- O; hey
यादव (yaadava) -- Yaadav (Krishna)
हे (he) -- O; hey
सखा (sakhaa) -- friend
इति (iti) -- thus; so
महिमानम् (mahimaanam) -- greatness; glories
तव (tava) -- your
इदम् (idam) -- this
प्रमादात् (pramaadaat) -- from carelessness
प्रणयेन (pranayena) -- with love
वा (vaa) -- or; so
अपि (api) -- even; so