वायुः यमः अग्निः वरुणः शशाङ्कः
                    
                
                    
                        प्रजा-पतिः त्वम् प्रपितामहः च
                    
                
                    
                        नमः नमः ते अस्तु सहस्र कृत्वः
                    
                
                    
                        पुनः च भूयः अपि नमः नमः ते
                    
                
            
                
                    
                        वायुर्मयोऽग्निर्वरुणः शशाङ्कः
                    
                
                    
                        प्रजापतिस्त्वं प्रपितामहश्च ।
                    
                
                    
                        नमो नमस्तेऽस्तु सहस्रकृत्वः
                    
                
                    
                        पुनश्च् भूयोऽपि नमो नमस्ते ॥११:३९॥
                    
                
            
                        
                            
                                vaayuryamo'gnirvarunah shashaanka
                            
                        
                            
                                prajaapatistwam prapitaamahashcha
                            
                        
                            
                                namo namaste'stu sahasrakritwah
                            
                        
                            
                                punashcha bhooyo'pi namo namaste ||11:39||
                            
                        
                    
                        
                            vaayuh yamah agnih varunah shashaankah
                        
                            prajaa-patih twam prapitamahah cha
                        
                            namah namah te astu sahasra kritwah
                        
                            punah cha bhooyah api namah namah te
                        
                    
Purport You are the wind, the death, fire, water and moon. You are the master of mankind (lord Brahmaa), and the great-grandfather. Let there be salute to you thousand times. Again and even again, salute to you.
यमः (yamah) -- god of death
अग्निः (agnih) -- fire; god of fire
वरुणः (varunah) -- water; god of water
शशाङ्कः (shashaankah) -- moon
पतिः (patih) -- master; lord; governor; ruler
त्वम् (twam) -- you
प्रपितामहः (prapitamahah) -- great grandfather
च (cha) -- also; and
नमः (namah) -- bow; salute; submit
ते (te) -- they; to you
अस्तु (astu) -- be it so; let there be
सहस्र (sahasra) -- thousand
कृत्वः (kritwah) -- times
च (cha) --also; and
भूयः (bhooyah) -- again; furthermore
अपि (api) -- even
नमः (namah) -- bow; submit; salute
नमः (namah) -- bow; submit; salute
ते (te) -- they; to you