त्वम् अक्षरम् परमम् वेदितव्यम्
त्वम् अस्य विश्वस्य परम् निधानम्
त्वम् अव्ययः शाश्वत धर्म गोप्ता
सनातनः त्वम् पुरुषः मतः मे
त्वमक्षरं परमं वेदितव्यं
त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्ययः शाश्वतधर्मगोप्ता
सनातनस्त्वं पुरुषो मतो मे ॥११:१८॥
twamaksharam paramam veditavyam
twamasya vishwasya param nidhaanam
twamavyayah shaashwatadharmagoptaa
sanaatanastwam purusho mato me ||11:18||
twam aksharam paramam veditavyam
twam asya vishvasya param nidhaanam
twam avyayah shaashwata dharma goptaa
sanaatanah twam purushah matah me
Purport You are inexhaustible, highest to be understood. You are the absolute foundation of this universe. You are the inexhaustibel eternal protector of righteousness. You are the eternal soul in my opinion.
अक्षरम् (aksaram) -- inexhaustible; imperishable, undecaying
परमम् (paramam) --supreme; highest
वेदितव्यम् (veditavyam) -- to be known or understood
अस्य (asya) -- of this
विश्वस्य (vishwasya) -- of the universe
परम् (param) -- absolute; highest
निधानम् (nidhaanam) -- basis; foundation
अव्ययः (avyayah) -- inexhaustible; undecaying
शाश्वत (shaashwata) -- eternal
धर्म (dharma) -- righteousness
गोप्ता (goptaa) -- preserver; protector
त्वम् (tvam) -- you
पुरुषः (purushah) -- person; soul; spirit
मतः (matah) -- vote; opinion
मे (me) -- for/to/of me; my