प्रह्लादः च अस्मि दैत्यानाम् कालः कलयताम् अहम्
मृगाणाम् च मृगेन्द्रः अहम् वैनतेयः च पक्षिणाम्

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥१०:३०॥

prahlaadashchaasmi daityaanaam kaalah kalayataamaham
mrigaanaam cha mrigendro'ham vainateyashcha pakshinaam ||10:30||

prahladah ca asmi daityanam kalah kalayatam aham
mrigaanaam cha mrigendrah aham vainateyah cha pakshinaam

Purport I am Pralhaad among the demons and I am the time among that passes by. I am the king of animal (lion) among the animals and the eagle among the birds.

प्रह्लादः (prahlaadah) -- Prahlaad
च (cha) -- also; and
अस्मि (asmi) -- I am
दैत्यानाम् (daityaanaam) -- of demons
कालः (kaalah) -- time
कलयताम् (kalayataam) -- among the goes by; among that passes
अहम् (aham) -- I
मृगाणाम् (mrigaanaam) -- among animals
च (cha) -- also; and
मृगेन्द्रः (mrigendrah) -- king of animals; lion
अहम् (aham) -- I
वैनतेयः (vainateyah) -- eagle
च (cha) -- also; and
पक्षिणाम् (pakshinaam)-- among birds