आयुधानाम् अहम् वज्रम् धेनुनाम् अस्मि कामधुक्
प्रजनः च अस्मि कन्दर्पः सर्पाणाम् अस्मि वासुकि:

आयुधानामहं वज्रं धेनुनामस्मि कामधुक् ।
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥१०:२८॥

aayudhaanaamaham vajram dhenunaamasmi kaamadhuk
prajanashchaasmi kandarpah sarpaanaamasmi vaasukih ||10:28||

aayudhaanaam aham vajram dhenunaam asmi kaamadhuk
prajanah cha asmi kandarpah sarpaanaam asmi vaasukih

Purport I am the thunderbolt among the weapons. I am Kaamadhenu among the cows. I am the impregnation of the god of love (Kaamadev) and I am Vaasuki among the snakes.

आयुधानाम् (aayudhaanaam) -- among the arms/weapons
अहम् (aham) -- I
वज्रम् (vajram) -- Vajra (thunderbolt)
धेनुनाम् (dhenunaam) -- among the cows
अस्मि (asmi) -- I am
कामधुक् (kaamadhuk) -- cow giving desired milk; Kaamadhenu
प्रजनः (prajanah) -- progenitor; impregnation
च (cha) -- also
अस्मि (asmi) -- I am
कन्दर्पः (kandarpah) -- Kaamadev (god of love)
सर्पाणाम् (sarpaanaam) -- among snakes
अस्मि (asmi) -- I am
वासुकि: (vaasukih) -- Vaasuki