उच्चैःश्रवसम् अश्वानाम् विद्धि माम् अमृतः उद्भवम्
ऐरावतम् गज इन्द्राणाम् नराणाम् च नर अधिपम्
उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥१०:२७॥
uchchaihshravasamashwaanaam viddhi maamamritodbhavam
airaavatam gajendraanaam naraanaam cha naraadhipam ||10:27||
uchchaihshravasam ashwaanaam viddhi maam amrita udbhavam
airaavatam gaja indraanaam naraanaam cha nara adhipam
Purport Among the horses, understand me as Uchchaishravaa, arising from the immortality nectar. I am the Airaavat among the elephants and the ruler among the humans.
अश्वानाम् (ashwaanaam) -- among horses
विद्धि (viddhi) -- know; understand
माम् (maam) -- me
अमृतः (amrita) -- immortal; ambrosia; elixir
उद्भवम् (udbhavam) -- grow; produce; arise
गज (gaja) -- elephant
इन्द्राणाम् (indraanaam) -- among kings
नराणाम् (naraanaam) -- among humans
च (cha) -- also
नर (nara) -- man; human
अधिपम् (adhipam) -- ruler; king