अश्वत्थः सर्व वृक्षाणाम् देव ऋषीणाम् च नारदः
गन्धर्वाणाम् चित्ररथः सिद्धानाम् कपिलः मुनिः

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥१०:२६॥

ashwatthah sarvavrikshaanaam devarsheenaam cha naaradah
gandharvaanaam chitrarathah siddhaanaam kapilo munih ||10:26||

aswatthah sarva vrikshaanaam deva rishinaam cha naaradah
gandharvaanaam chitrarathah siddhaanaam kapilah munih

Purport I am the banyan tree among all the trees and Naarad among the divine sages. I am Chitrarath (chief performer) among the performers and sage Kapil among the perfects.

अश्वत्थः (aswatthah) -- banyan tree
सर्व (sarva) -- all
वृक्षाणाम् (vrikshaanaam) -- among the trees
देव (deva) -- god; divine
ऋषीणाम् (rishinaam) -- among the sages
च (cha) -- also; and
नारदः (naaradah) -- Naarad
गन्धर्वाणाम् (gandharvaanaam) -- among the Gandharvas; among divine performers
चित्ररथः (chitrarathah) -- Chitrarath (the chief performer)
सिद्धानाम् (siddhaanaam) -- among the perfected
कपिलः (kapilah) -- Kapil
मुनिः (munih) -- ascetics; saints