महा ऋषीणाम् भृगुः अहम् गिराम् अस्मि एकम् अक्षरम्
यज्ञानाम् जप यज्ञः अस्मि स्थावराणाम् हिम् आलयः

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥१०:२५॥

maharsheenaam bhriguraham giraamasmyekamaksharam
yagnyanaam japayagnyo'smi sthaawaraanaam himaalayah ||10:25||

mahaa rishinaam bhriguh aham giraam asmi ekam aksharam
yagnyaanaam japa yagnah asmi sthaavaraanaam him aalayah

Purport I am Bhrigu among the great sages. I am the one-letter (Aum) among the sounds. Among the sacrifices, I am the chanting sacrifice. Among the immovable things, I am the house of the snow (Himaalaya).

महा (mahaa) -- great
ऋषीणाम् (risheenaam) -- among the sages
भृगुः (bhriguh) -- Bhrigu
अहम् (aham) -- I
गिराम् (giraam) -- among voices or sounds
अस्मि (asmi) -- I am
एकम् (ekam) -- one
अक्षरम् (aksharam) -- letter; alphabet
यज्ञानाम् (yagnaanaam) -- among the sacrifices or oblations
जप (japa) -- chanting; muttering prayers
यज्ञः (yagnah) -- sacrifice; oblation
अस्मि (asmi) -- I am
स्थावराणाम् (sthaavaraanaam) -- among the immovable things
हिम् (him) -- snow
आलयः (aalayah) -- house