पुरोधसाम् च मुख्यम् माम् विद्धि पार्थ बृहस्पतिम्
सेनानीनाम् अहम् स्कन्दः सरसाम् अस्मि सागरः

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥१०:२४॥

purodhasaam cha mukhyam maam viddhi paartha brihaspatim
senaaneenamaham skandah sarasaamasmi saagarah ||10:24||

purodhasaam cha mukhyam maam viddhi paartha brihaspatim
senaaneenaam aham skandah sarasaam asmi saagarah

Purport Among the priests, O Paartha (Arjun), know me as the teacher of deities (Brihaspati). Among the commanders, I am the commander-in-chief. Among the wet places, I am the ocean.

पुरोधसाम् (purodhasaam) -- among the priests
च (cha) -- also
मुख्यम् (mukhyam) -- chief
माम् (maam) -- me
विद्धि (viddhi) -- know; understand
पार्थ (paartha) -- Paartha (Arjun)
बृहस्पतिम् (brihaspatim)-- Brihaspati; teacher of the god delegates
सेनानीनाम् (senaaninaam) -- among the commanders
अहम् (aham) -- I
स्कन्दः (skandah) -- commander-in-chief; prince; king
सरसाम् (sarasaam) -- among the ponds; of wet places
अस्मि (asmi) -- I am
सागरः (saagarah) -- the ocean